Class 6 Sanskrit Chapter 10 Exercise 3

Class 6 Sanskrit Chapter 10 Exercise 3


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत

Show Options:

Q1. कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।

Q2. कृषकाणां जीवनं कष्टप्रदं न भवति।

Q3. कृषकः क्षेत्राणि सस्यपूर्णानि करोति।

Q4. शीते शरीरे कम्पनं न भवति।

Q5. श्रमेण धरित्री सरसा भवति।


Created by: VEDAKALYANI . K.B, 6 D



TOP