Class 6 Sanskrit Chapter 12 Exercise 4

Class 6 Sanskrit Chapter 12 Exercise 4


मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

Show Options:

Q1. ते बालकाः नद्याः उत्तीर्णः।

Q2. पथिकः बालकान् दुःखितान् अपृच्छत्।

Q3. पुस्तकानि विद्यालयं गच्छ।

Q4. पथिकस्य वचनं सर्वे प्रमुदिताः गृहम् अगच्छन्।

Q5. पथिकः बालकान् अकथयत् दशमः त्वम् असि।

Q6. मोहनः कार्यं गृहं गच्छति।


Created by: SIDHARTH S NAIR, 6 A



TOP