Class 8 Sanskrit Chapter 9 Exercise 6

Class 8 Sanskrit Chapter 9 Exercise 6


भिन्नप्रकृतिकं पदं चिनुत-

Show Options:

Q1. गच्छति, पठति, धावति, अहसत्, क्रीडति।

Q2. छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।

Q3. पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।

Q4. व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।

Q5. पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।


Created by: V VIGNESH, 8 C



TOP